मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयत् / अमञ्चयद्
अमञ्चयताम्
अमञ्चयन्
मध्यम
अमञ्चयः
अमञ्चयतम्
अमञ्चयत
उत्तम
अमञ्चयम्
अमञ्चयाव
अमञ्चयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयत
अमञ्चयेताम्
अमञ्चयन्त
मध्यम
अमञ्चयथाः
अमञ्चयेथाम्
अमञ्चयध्वम्
उत्तम
अमञ्चये
अमञ्चयावहि
अमञ्चयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्च्यत
अमञ्च्येताम्
अमञ्च्यन्त
मध्यम
अमञ्च्यथाः
अमञ्च्येथाम्
अमञ्च्यध्वम्
उत्तम
अमञ्च्ये
अमञ्च्यावहि
अमञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः