मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्च्यात् / मञ्च्याद्
मञ्च्यास्ताम्
मञ्च्यासुः
मध्यम
मञ्च्याः
मञ्च्यास्तम्
मञ्च्यास्त
उत्तम
मञ्च्यासम्
मञ्च्यास्व
मञ्च्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयिषीष्ट
मञ्चयिषीयास्ताम्
मञ्चयिषीरन्
मध्यम
मञ्चयिषीष्ठाः
मञ्चयिषीयास्थाम्
मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
उत्तम
मञ्चयिषीय
मञ्चयिषीवहि
मञ्चयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चिषीष्ट / मञ्चयिषीष्ट
मञ्चिषीयास्ताम् / मञ्चयिषीयास्ताम्
मञ्चिषीरन् / मञ्चयिषीरन्
मध्यम
मञ्चिषीष्ठाः / मञ्चयिषीष्ठाः
मञ्चिषीयास्थाम् / मञ्चयिषीयास्थाम्
मञ्चिषीध्वम् / मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
उत्तम
मञ्चिषीय / मञ्चयिषीय
मञ्चिषीवहि / मञ्चयिषीवहि
मञ्चिषीमहि / मञ्चयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः