मङ्क् + णिच् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममङ्कत् / अममङ्कद्
अममङ्कताम्
अममङ्कन्
मध्यम
अममङ्कः
अममङ्कतम्
अममङ्कत
उत्तम
अममङ्कम्
अममङ्काव
अममङ्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममङ्कत
अममङ्केताम्
अममङ्कन्त
मध्यम
अममङ्कथाः
अममङ्केथाम्
अममङ्कध्वम्
उत्तम
अममङ्के
अममङ्कावहि
अममङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्कि
अमङ्किषाताम् / अमङ्कयिषाताम्
अमङ्किषत / अमङ्कयिषत
मध्यम
अमङ्किष्ठाः / अमङ्कयिष्ठाः
अमङ्किषाथाम् / अमङ्कयिषाथाम्
अमङ्किढ्वम् / अमङ्कयिढ्वम् / अमङ्कयिध्वम्
उत्तम
अमङ्किषि / अमङ्कयिषि
अमङ्किष्वहि / अमङ्कयिष्वहि
अमङ्किष्महि / अमङ्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः