भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्ष्यति / भ्रक्ष्यति
भर्क्ष्यतः / भ्रक्ष्यतः
भर्क्ष्यन्ति / भ्रक्ष्यन्ति
मध्यम
भर्क्ष्यसि / भ्रक्ष्यसि
भर्क्ष्यथः / भ्रक्ष्यथः
भर्क्ष्यथ / भ्रक्ष्यथ
उत्तम
भर्क्ष्यामि / भ्रक्ष्यामि
भर्क्ष्यावः / भ्रक्ष्यावः
भर्क्ष्यामः / भ्रक्ष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्ष्यते / भ्रक्ष्यते
भर्क्ष्येते / भ्रक्ष्येते
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
मध्यम
भर्क्ष्यसे / भ्रक्ष्यसे
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
उत्तम
भर्क्ष्ये / भ्रक्ष्ये
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्ष्यामहे / भ्रक्ष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्ष्यते / भ्रक्ष्यते
भर्क्ष्येते / भ्रक्ष्येते
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
मध्यम
भर्क्ष्यसे / भ्रक्ष्यसे
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
उत्तम
भर्क्ष्ये / भ्रक्ष्ये
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्ष्यामहे / भ्रक्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः