भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद्
अभर्क्ष्यताम् / अभ्रक्ष्यताम्
अभर्क्ष्यन् / अभ्रक्ष्यन्
मध्यम
अभर्क्ष्यः / अभ्रक्ष्यः
अभर्क्ष्यतम् / अभ्रक्ष्यतम्
अभर्क्ष्यत / अभ्रक्ष्यत
उत्तम
अभर्क्ष्यम् / अभ्रक्ष्यम्
अभर्क्ष्याव / अभ्रक्ष्याव
अभर्क्ष्याम / अभ्रक्ष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
मध्यम
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
उत्तम
अभर्क्ष्ये / अभ्रक्ष्ये
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
अभर्क्ष्यामहि / अभ्रक्ष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
मध्यम
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
उत्तम
अभर्क्ष्ये / अभ्रक्ष्ये
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
अभर्क्ष्यामहि / अभ्रक्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः