भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभार्क्षीत् / अभार्क्षीद् / अभ्राक्षीत् / अभ्राक्षीद्
अभार्ष्टाम् / अभ्राष्टाम्
अभार्क्षुः / अभ्राक्षुः
मध्यम
अभार्क्षीः / अभ्राक्षीः
अभार्ष्टम् / अभ्राष्टम्
अभार्ष्ट / अभ्राष्ट
उत्तम
अभार्क्षम् / अभ्राक्षम्
अभार्क्ष्व / अभ्राक्ष्व
अभार्क्ष्म / अभ्राक्ष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभर्ष्ट / अभ्रष्ट
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्षत / अभ्रक्षत
मध्यम
अभर्ष्ठाः / अभ्रष्ठाः
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
उत्तम
अभर्क्षि / अभ्रक्षि
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्महि / अभ्रक्ष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभर्जि / अभ्रज्जि
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्षत / अभ्रक्षत
मध्यम
अभर्ष्ठाः / अभ्रष्ठाः
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
उत्तम
अभर्क्षि / अभ्रक्षि
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्महि / अभ्रक्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः