भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बभर्ज / बभ्रज्ज
बभर्जतुः / बभ्रज्जतुः
बभर्जुः / बभ्रज्जुः
मध्यम
बभर्जिथ / बभ्रज्जिथ / बभर्ष्ठ / बभ्रष्ठ
बभर्जथुः / बभ्रज्जथुः
बभर्ज / बभ्रज्ज
उत्तम
बभर्ज / बभ्रज्ज
बभर्जिव / बभ्रज्जिव
बभर्जिम / बभ्रज्जिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बभर्जे / बभ्रज्जे
बभर्जाते / बभ्रज्जाते
बभर्जिरे / बभ्रज्जिरे
मध्यम
बभर्जिषे / बभ्रज्जिषे
बभर्जाथे / बभ्रज्जाथे
बभर्जिध्वे / बभ्रज्जिध्वे
उत्तम
बभर्जे / बभ्रज्जे
बभर्जिवहे / बभ्रज्जिवहे
बभर्जिमहे / बभ्रज्जिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बभर्जे / बभ्रज्जे
बभर्जाते / बभ्रज्जाते
बभर्जिरे / बभ्रज्जिरे
मध्यम
बभर्जिषे / बभ्रज्जिषे
बभर्जाथे / बभ्रज्जाथे
बभर्जिध्वे / बभ्रज्जिध्वे
उत्तम
बभर्जे / बभ्रज्जे
बभर्जिवहे / बभ्रज्जिवहे
बभर्जिमहे / बभ्रज्जिमहे
 


सनादि प्रत्ययाः

उपसर्गाः