भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भृज्ज्यात् / भृज्ज्याद्
भृज्ज्यास्ताम्
भृज्ज्यासुः
मध्यम
भृज्ज्याः
भृज्ज्यास्तम्
भृज्ज्यास्त
उत्तम
भृज्ज्यासम्
भृज्ज्यास्व
भृज्ज्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्षीष्ट / भ्रक्षीष्ट
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
भर्क्षीरन् / भ्रक्षीरन्
मध्यम
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
भर्क्षीध्वम् / भ्रक्षीध्वम्
उत्तम
भर्क्षीय / भ्रक्षीय
भर्क्षीवहि / भ्रक्षीवहि
भर्क्षीमहि / भ्रक्षीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्षीष्ट / भ्रक्षीष्ट
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
भर्क्षीरन् / भ्रक्षीरन्
मध्यम
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
भर्क्षीध्वम् / भ्रक्षीध्वम्
उत्तम
भर्क्षीय / भ्रक्षीय
भर्क्षीवहि / भ्रक्षीवहि
भर्क्षीमहि / भ्रक्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः