भी धातुरूपाणि - लिट् लकारः

ञिभी भये - जुहोत्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभाय
बिभयाञ्चक्रतुः / बिभयांचक्रतुः / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्यतुः
बिभयाञ्चक्रुः / बिभयांचक्रुः / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्युः
मध्यम
बिभयाञ्चकर्थ / बिभयांचकर्थ / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभयिथ / बिभेथ
बिभयाञ्चक्रथुः / बिभयांचक्रथुः / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्यथुः
बिभयाञ्चक्र / बिभयांचक्र / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्य
उत्तम
बिभयाञ्चकर / बिभयांचकर / बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभय / बिभाय
बिभयाञ्चकृव / बिभयांचकृव / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिव
बिभयाञ्चकृम / बिभयांचकृम / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्याते
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्यिरे
मध्यम
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभ्यिषे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्याथे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्यिढ्वे / बिभ्यिध्वे
उत्तम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिवहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवाते / बिभयांबभूवाते / बिभयामासाते / बिभ्याते
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूविरे / बिभयांबभूविरे / बिभयामासिरे / बिभ्यिरे
मध्यम
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविषे / बिभयांबभूविषे / बिभयामासिषे / बिभ्यिषे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवाथे / बिभयांबभूवाथे / बिभयामासाथे / बिभ्याथे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूविध्वे / बिभयांबभूविध्वे / बिभयाम्बभूविढ्वे / बिभयांबभूविढ्वे / बिभयामासिध्वे / बिभ्यिढ्वे / बिभ्यिध्वे
उत्तम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविवहे / बिभयांबभूविवहे / बिभयामासिवहे / बिभ्यिवहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविमहे / बिभयांबभूविमहे / बिभयामासिमहे / बिभ्यिमहे
 


सनादि प्रत्ययाः

उपसर्गाः