भी धातुरूपाणि - लङ् लकारः

ञिभी भये - जुहोत्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबिभेत् / अबिभेद्
अबिभिताम् / अबिभीताम्
अबिभयुः
मध्यम
अबिभेः
अबिभितम् / अबिभीतम्
अबिभित / अबिभीत
उत्तम
अबिभयम्
अबिभिव / अबिभीव
अबिभिम / अबिभीम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबिभित / अबिभीत
अबिभ्याताम्
अबिभ्यत
मध्यम
अबिभिथाः / अबिभीथाः
अबिभ्याथाम्
अबिभिध्वम् / अबिभीध्वम्
उत्तम
अबिभ्यि
अबिभिवहि / अबिभीवहि
अबिभिमहि / अबिभीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभीयत
अभीयेताम्
अभीयन्त
मध्यम
अभीयथाः
अभीयेथाम्
अभीयध्वम्
उत्तम
अभीये
अभीयावहि
अभीयामहि
 


सनादि प्रत्ययाः

उपसर्गाः