भिद् धातुरूपाणि - लङ् लकारः

भिदिँर् विदारणे - रुधादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभिनत् / अभिनद्
अभिन्ताम् / अभिन्त्ताम्
अभिन्दन्
मध्यम
अभिनः / अभिनत् / अभिनद्
अभिन्तम् / अभिन्त्तम्
अभिन्त / अभिन्त्त
उत्तम
अभिनदम्
अभिन्द्व
अभिन्द्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिन्त / अभिन्त्त
अभिन्दाताम्
अभिन्दत
मध्यम
अभिन्थाः / अभिन्त्थाः
अभिन्दाथाम्
अभिन्ध्वम् / अभिन्द्ध्वम्
उत्तम
अभिन्दि
अभिन्द्वहि
अभिन्द्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिद्यत
अभिद्येताम्
अभिद्यन्त
मध्यम
अभिद्यथाः
अभिद्येथाम्
अभिद्यध्वम्
उत्तम
अभिद्ये
अभिद्यावहि
अभिद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः