भक्ष् धातुरूपाणि - भक्षँ अदने इति मैत्रेयः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभक्षिष्यत् / अभक्षिष्यद्
अभक्षिष्यताम्
अभक्षिष्यन्
मध्यम
अभक्षिष्यः
अभक्षिष्यतम्
अभक्षिष्यत
उत्तम
अभक्षिष्यम्
अभक्षिष्याव
अभक्षिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभक्षिष्यत
अभक्षिष्येताम्
अभक्षिष्यन्त
मध्यम
अभक्षिष्यथाः
अभक्षिष्येथाम्
अभक्षिष्यध्वम्
उत्तम
अभक्षिष्ये
अभक्षिष्यावहि
अभक्षिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभक्षिष्यत
अभक्षिष्येताम्
अभक्षिष्यन्त
मध्यम
अभक्षिष्यथाः
अभक्षिष्येथाम्
अभक्षिष्यध्वम्
उत्तम
अभक्षिष्ये
अभक्षिष्यावहि
अभक्षिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः