भक्ष् धातुरूपाणि - भक्षँ अदने इति मैत्रेयः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बभक्ष
बभक्षतुः
बभक्षुः
मध्यम
बभक्षिथ
बभक्षथुः
बभक्ष
उत्तम
बभक्ष
बभक्षिव
बभक्षिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बभक्षे
बभक्षाते
बभक्षिरे
मध्यम
बभक्षिषे
बभक्षाथे
बभक्षिध्वे
उत्तम
बभक्षे
बभक्षिवहे
बभक्षिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बभक्षे
बभक्षाते
बभक्षिरे
मध्यम
बभक्षिषे
बभक्षाथे
बभक्षिध्वे
उत्तम
बभक्षे
बभक्षिवहे
बभक्षिमहे
 


सनादि प्रत्ययाः

उपसर्गाः