बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबुबुस्तत् / अबुबुस्तद्
अबुबुस्तताम्
अबुबुस्तन्
मध्यम
अबुबुस्तः
अबुबुस्ततम्
अबुबुस्तत
उत्तम
अबुबुस्तम्
अबुबुस्ताव
अबुबुस्ताम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबुबुस्तत
अबुबुस्तेताम्
अबुबुस्तन्त
मध्यम
अबुबुस्तथाः
अबुबुस्तेथाम्
अबुबुस्तध्वम्
उत्तम
अबुबुस्ते
अबुबुस्तावहि
अबुबुस्तामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबुस्ति
अबुस्तिषाताम् / अबुस्तयिषाताम्
अबुस्तिषत / अबुस्तयिषत
मध्यम
अबुस्तिष्ठाः / अबुस्तयिष्ठाः
अबुस्तिषाथाम् / अबुस्तयिषाथाम्
अबुस्तिढ्वम् / अबुस्तयिढ्वम् / अबुस्तयिध्वम्
उत्तम
अबुस्तिषि / अबुस्तयिषि
अबुस्तिष्वहि / अबुस्तयिष्वहि
अबुस्तिष्महि / अबुस्तयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः