बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चकार / बुस्तयांचकार / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चक्रतुः / बुस्तयांचक्रतुः / बुस्तयाम्बभूवतुः / बुस्तयांबभूवतुः / बुस्तयामासतुः
बुस्तयाञ्चक्रुः / बुस्तयांचक्रुः / बुस्तयाम्बभूवुः / बुस्तयांबभूवुः / बुस्तयामासुः
मध्यम
बुस्तयाञ्चकर्थ / बुस्तयांचकर्थ / बुस्तयाम्बभूविथ / बुस्तयांबभूविथ / बुस्तयामासिथ
बुस्तयाञ्चक्रथुः / बुस्तयांचक्रथुः / बुस्तयाम्बभूवथुः / बुस्तयांबभूवथुः / बुस्तयामासथुः
बुस्तयाञ्चक्र / बुस्तयांचक्र / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
उत्तम
बुस्तयाञ्चकर / बुस्तयांचकर / बुस्तयाञ्चकार / बुस्तयांचकार / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चकृव / बुस्तयांचकृव / बुस्तयाम्बभूविव / बुस्तयांबभूविव / बुस्तयामासिव
बुस्तयाञ्चकृम / बुस्तयांचकृम / बुस्तयाम्बभूविम / बुस्तयांबभूविम / बुस्तयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चक्राते / बुस्तयांचक्राते / बुस्तयाम्बभूवतुः / बुस्तयांबभूवतुः / बुस्तयामासतुः
बुस्तयाञ्चक्रिरे / बुस्तयांचक्रिरे / बुस्तयाम्बभूवुः / बुस्तयांबभूवुः / बुस्तयामासुः
मध्यम
बुस्तयाञ्चकृषे / बुस्तयांचकृषे / बुस्तयाम्बभूविथ / बुस्तयांबभूविथ / बुस्तयामासिथ
बुस्तयाञ्चक्राथे / बुस्तयांचक्राथे / बुस्तयाम्बभूवथुः / बुस्तयांबभूवथुः / बुस्तयामासथुः
बुस्तयाञ्चकृढ्वे / बुस्तयांचकृढ्वे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
उत्तम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चकृवहे / बुस्तयांचकृवहे / बुस्तयाम्बभूविव / बुस्तयांबभूविव / बुस्तयामासिव
बुस्तयाञ्चकृमहे / बुस्तयांचकृमहे / बुस्तयाम्बभूविम / बुस्तयांबभूविम / बुस्तयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूवे / बुस्तयांबभूवे / बुस्तयामाहे
बुस्तयाञ्चक्राते / बुस्तयांचक्राते / बुस्तयाम्बभूवाते / बुस्तयांबभूवाते / बुस्तयामासाते
बुस्तयाञ्चक्रिरे / बुस्तयांचक्रिरे / बुस्तयाम्बभूविरे / बुस्तयांबभूविरे / बुस्तयामासिरे
मध्यम
बुस्तयाञ्चकृषे / बुस्तयांचकृषे / बुस्तयाम्बभूविषे / बुस्तयांबभूविषे / बुस्तयामासिषे
बुस्तयाञ्चक्राथे / बुस्तयांचक्राथे / बुस्तयाम्बभूवाथे / बुस्तयांबभूवाथे / बुस्तयामासाथे
बुस्तयाञ्चकृढ्वे / बुस्तयांचकृढ्वे / बुस्तयाम्बभूविध्वे / बुस्तयांबभूविध्वे / बुस्तयाम्बभूविढ्वे / बुस्तयांबभूविढ्वे / बुस्तयामासिध्वे
उत्तम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूवे / बुस्तयांबभूवे / बुस्तयामाहे
बुस्तयाञ्चकृवहे / बुस्तयांचकृवहे / बुस्तयाम्बभूविवहे / बुस्तयांबभूविवहे / बुस्तयामासिवहे
बुस्तयाञ्चकृमहे / बुस्तयांचकृमहे / बुस्तयाम्बभूविमहे / बुस्तयांबभूविमहे / बुस्तयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः