बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबुस्तयत् / अबुस्तयद्
अबुस्तयताम्
अबुस्तयन्
मध्यम
अबुस्तयः
अबुस्तयतम्
अबुस्तयत
उत्तम
अबुस्तयम्
अबुस्तयाव
अबुस्तयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबुस्तयत
अबुस्तयेताम्
अबुस्तयन्त
मध्यम
अबुस्तयथाः
अबुस्तयेथाम्
अबुस्तयध्वम्
उत्तम
अबुस्तये
अबुस्तयावहि
अबुस्तयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबुस्त्यत
अबुस्त्येताम्
अबुस्त्यन्त
मध्यम
अबुस्त्यथाः
अबुस्त्येथाम्
अबुस्त्यध्वम्
उत्तम
अबुस्त्ये
अबुस्त्यावहि
अबुस्त्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः