बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बुक्क्यात् / बुक्क्याद्
बुक्क्यास्ताम्
बुक्क्यासुः
मध्यम
बुक्क्याः
बुक्क्यास्तम्
बुक्क्यास्त
उत्तम
बुक्क्यासम्
बुक्क्यास्व
बुक्क्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुक्कयिषीष्ट
बुक्कयिषीयास्ताम्
बुक्कयिषीरन्
मध्यम
बुक्कयिषीष्ठाः
बुक्कयिषीयास्थाम्
बुक्कयिषीढ्वम् / बुक्कयिषीध्वम्
उत्तम
बुक्कयिषीय
बुक्कयिषीवहि
बुक्कयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुक्किषीष्ट / बुक्कयिषीष्ट
बुक्किषीयास्ताम् / बुक्कयिषीयास्ताम्
बुक्किषीरन् / बुक्कयिषीरन्
मध्यम
बुक्किषीष्ठाः / बुक्कयिषीष्ठाः
बुक्किषीयास्थाम् / बुक्कयिषीयास्थाम्
बुक्किषीध्वम् / बुक्कयिषीढ्वम् / बुक्कयिषीध्वम्
उत्तम
बुक्किषीय / बुक्कयिषीय
बुक्किषीवहि / बुक्कयिषीवहि
बुक्किषीमहि / बुक्कयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः