बन्ध् धातुरूपाणि - लृङ् लकारः

बन्धँ बन्धने - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभन्त्स्यत् / अभन्त्स्यद्
अभन्त्स्यताम्
अभन्त्स्यन्
मध्यम
अभन्त्स्यः
अभन्त्स्यतम्
अभन्त्स्यत
उत्तम
अभन्त्स्यम्
अभन्त्स्याव
अभन्त्स्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभन्त्स्यत
अभन्त्स्येताम्
अभन्त्स्यन्त
मध्यम
अभन्त्स्यथाः
अभन्त्स्येथाम्
अभन्त्स्यध्वम्
उत्तम
अभन्त्स्ये
अभन्त्स्यावहि
अभन्त्स्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः