बन्ध् धातुरूपाणि - लुट् लकारः

बन्धँ बन्धने - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धा / बन्द्धा
बन्धारौ / बन्द्धारौ
बन्धारः / बन्द्धारः
मध्यम
बन्धासि / बन्द्धासि
बन्धास्थः / बन्द्धास्थः
बन्धास्थ / बन्द्धास्थ
उत्तम
बन्धास्मि / बन्द्धास्मि
बन्धास्वः / बन्द्धास्वः
बन्धास्मः / बन्द्धास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धा / बन्द्धा
बन्धारौ / बन्द्धारौ
बन्धारः / बन्द्धारः
मध्यम
बन्धासे / बन्द्धासे
बन्धासाथे / बन्द्धासाथे
बन्धाध्वे / बन्द्धाध्वे
उत्तम
बन्धाहे / बन्द्धाहे
बन्धास्वहे / बन्द्धास्वहे
बन्धास्महे / बन्द्धास्महे
 


सनादि प्रत्ययाः

उपसर्गाः