बन्ध् धातुरूपाणि - लुङ् लकारः

बन्धँ बन्धने - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभान्त्सीत् / अभान्त्सीद्
अबान्धाम् / अबान्द्धाम्
अभान्त्सुः
मध्यम
अभान्त्सीः
अबान्धम् / अबान्द्धम्
अबान्ध / अबान्द्ध
उत्तम
अभान्त्सम्
अभान्त्स्व
अभान्त्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबन्धि
अभन्त्साताम्
अभन्त्सत
मध्यम
अबन्धाः / अबन्द्धाः
अभन्त्साथाम्
अभन्ध्वम् / अभन्द्ध्वम्
उत्तम
अभन्त्सि
अभन्त्स्वहि
अभन्त्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः