बन्ध् धातुरूपाणि - लिट् लकारः

बन्धँ बन्धने - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बबन्ध
बबन्धतुः
बबन्धुः
मध्यम
बबन्धिथ / बबन्ध / बबन्द्ध
बबन्धथुः
बबन्ध
उत्तम
बबन्ध
बबन्धिव
बबन्धिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बबन्धे
बबन्धाते
बबन्धिरे
मध्यम
बबन्धिषे
बबन्धाथे
बबन्धिध्वे
उत्तम
बबन्धे
बबन्धिवहे
बबन्धिमहे
 


सनादि प्रत्ययाः

उपसर्गाः