बन्ध् धातुरूपाणि - लङ् लकारः

बन्धँ बन्धने - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबध्नात् / अबध्नाद्
अबध्नीताम्
अबध्नन्
मध्यम
अबध्नाः
अबध्नीतम्
अबध्नीत
उत्तम
अबध्नाम्
अबध्नीव
अबध्नीम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबध्यत
अबध्येताम्
अबध्यन्त
मध्यम
अबध्यथाः
अबध्येथाम्
अबध्यध्वम्
उत्तम
अबध्ये
अबध्यावहि
अबध्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः