फक्क् + णिच् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अफक्कयत् / अफक्कयद्
अफक्कयताम्
अफक्कयन्
मध्यम
अफक्कयः
अफक्कयतम्
अफक्कयत
उत्तम
अफक्कयम्
अफक्कयाव
अफक्कयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अफक्कयत
अफक्कयेताम्
अफक्कयन्त
मध्यम
अफक्कयथाः
अफक्कयेथाम्
अफक्कयध्वम्
उत्तम
अफक्कये
अफक्कयावहि
अफक्कयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अफक्क्यत
अफक्क्येताम्
अफक्क्यन्त
मध्यम
अफक्क्यथाः
अफक्क्येथाम्
अफक्क्यध्वम्
उत्तम
अफक्क्ये
अफक्क्यावहि
अफक्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः