प्र + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववस्के
प्रववस्काते
प्रववस्किरे
मध्यम
प्रववस्किषे
प्रववस्काथे
प्रववस्किध्वे
उत्तम
प्रववस्के
प्रववस्किवहे
प्रववस्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववस्के
प्रववस्काते
प्रववस्किरे
मध्यम
प्रववस्किषे
प्रववस्काथे
प्रववस्किध्वे
उत्तम
प्रववस्के
प्रववस्किवहे
प्रववस्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः