प्र + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रवखतात् / प्रवखताद् / प्रवखतु
प्रवखताम्
प्रवखन्तु
मध्यम
प्रवखतात् / प्रवखताद् / प्रवख
प्रवखतम्
प्रवखत
उत्तम
प्रवखाणि
प्रवखाव
प्रवखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रवख्यताम्
प्रवख्येताम्
प्रवख्यन्ताम्
मध्यम
प्रवख्यस्व
प्रवख्येथाम्
प्रवख्यध्वम्
उत्तम
प्रवख्यै
प्रवख्यावहै
प्रवख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः