प्र + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रमन्थति
प्रमन्थतः
प्रमन्थन्ति
मध्यम
प्रमन्थसि
प्रमन्थथः
प्रमन्थथ
उत्तम
प्रमन्थामि
प्रमन्थावः
प्रमन्थामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमथ्यते
प्रमथ्येते
प्रमथ्यन्ते
मध्यम
प्रमथ्यसे
प्रमथ्येथे
प्रमथ्यध्वे
उत्तम
प्रमथ्ये
प्रमथ्यावहे
प्रमथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः