प्र + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमचिष्यते
प्रमचिष्येते
प्रमचिष्यन्ते
मध्यम
प्रमचिष्यसे
प्रमचिष्येथे
प्रमचिष्यध्वे
उत्तम
प्रमचिष्ये
प्रमचिष्यावहे
प्रमचिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमचिष्यते
प्रमचिष्येते
प्रमचिष्यन्ते
मध्यम
प्रमचिष्यसे
प्रमचिष्येथे
प्रमचिष्यध्वे
उत्तम
प्रमचिष्ये
प्रमचिष्यावहे
प्रमचिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः