प्र + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रध्राघिष्यते
प्रध्राघिष्येते
प्रध्राघिष्यन्ते
मध्यम
प्रध्राघिष्यसे
प्रध्राघिष्येथे
प्रध्राघिष्यध्वे
उत्तम
प्रध्राघिष्ये
प्रध्राघिष्यावहे
प्रध्राघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रध्राघिष्यते
प्रध्राघिष्येते
प्रध्राघिष्यन्ते
मध्यम
प्रध्राघिष्यसे
प्रध्राघिष्येथे
प्रध्राघिष्यध्वे
उत्तम
प्रध्राघिष्ये
प्रध्राघिष्यावहे
प्रध्राघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः