प्र + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रदध्राघे
प्रदध्राघाते
प्रदध्राघिरे
मध्यम
प्रदध्राघिषे
प्रदध्राघाथे
प्रदध्राघिध्वे
उत्तम
प्रदध्राघे
प्रदध्राघिवहे
प्रदध्राघिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रदध्राघे
प्रदध्राघाते
प्रदध्राघिरे
मध्यम
प्रदध्राघिषे
प्रदध्राघाथे
प्रदध्राघिध्वे
उत्तम
प्रदध्राघे
प्रदध्राघिवहे
प्रदध्राघिमहे
 


सनादि प्रत्ययाः

उपसर्गाः