प्र + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रदद्राख
प्रदद्राखतुः
प्रदद्राखुः
मध्यम
प्रदद्राखिथ
प्रदद्राखथुः
प्रदद्राख
उत्तम
प्रदद्राख
प्रदद्राखिव
प्रदद्राखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रदद्राखे
प्रदद्राखाते
प्रदद्राखिरे
मध्यम
प्रदद्राखिषे
प्रदद्राखाथे
प्रदद्राखिध्वे
उत्तम
प्रदद्राखे
प्रदद्राखिवहे
प्रदद्राखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः