प्र + दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रादधत
प्रादधेताम्
प्रादधन्त
मध्यम
प्रादधथाः
प्रादधेथाम्
प्रादधध्वम्
उत्तम
प्रादधे
प्रादधावहि
प्रादधामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रादध्यत
प्रादध्येताम्
प्रादध्यन्त
मध्यम
प्रादध्यथाः
प्रादध्येथाम्
प्रादध्यध्वम्
उत्तम
प्रादध्ये
प्रादध्यावहि
प्रादध्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः