प्र + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रचखर्द
प्रचखर्दतुः
प्रचखर्दुः
मध्यम
प्रचखर्दिथ
प्रचखर्दथुः
प्रचखर्द
उत्तम
प्रचखर्द
प्रचखर्दिव
प्रचखर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचखर्दे
प्रचखर्दाते
प्रचखर्दिरे
मध्यम
प्रचखर्दिषे
प्रचखर्दाथे
प्रचखर्दिध्वे
उत्तम
प्रचखर्दे
प्रचखर्दिवहे
प्रचखर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः