प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रेष्यते
प्रेष्येते
प्रेष्यन्ते
मध्यम
प्रेष्यसे
प्रेष्येथे
प्रेष्यध्वे
उत्तम
प्रेष्ये
प्रेष्यावहे
प्रेष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रायिष्यते / प्रेष्यते
प्रायिष्येते / प्रेष्येते
प्रायिष्यन्ते / प्रेष्यन्ते
मध्यम
प्रायिष्यसे / प्रेष्यसे
प्रायिष्येथे / प्रेष्येथे
प्रायिष्यध्वे / प्रेष्यध्वे
उत्तम
प्रायिष्ये / प्रेष्ये
प्रायिष्यावहे / प्रेष्यावहे
प्रायिष्यामहे / प्रेष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः