प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्रेष्यत
अप्रेष्येताम्
अप्रेष्यन्त
मध्यम
अप्रेष्यथाः
अप्रेष्येथाम्
अप्रेष्यध्वम्
उत्तम
अप्रेष्ये
अप्रेष्यावहि
अप्रेष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्रायिष्यत / अप्रेष्यत
अप्रायिष्येताम् / अप्रेष्येताम्
अप्रायिष्यन्त / अप्रेष्यन्त
मध्यम
अप्रायिष्यथाः / अप्रेष्यथाः
अप्रायिष्येथाम् / अप्रेष्येथाम्
अप्रायिष्यध्वम् / अप्रेष्यध्वम्
उत्तम
अप्रायिष्ये / अप्रेष्ये
अप्रायिष्यावहि / अप्रेष्यावहि
अप्रायिष्यामहि / अप्रेष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः