प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रेता
प्रेतारौ
प्रेतारः
मध्यम
प्रेतासे
प्रेतासाथे
प्रेताध्वे
उत्तम
प्रेताहे
प्रेतास्वहे
प्रेतास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रायिता / प्रेता
प्रायितारौ / प्रेतारौ
प्रायितारः / प्रेतारः
मध्यम
प्रायितासे / प्रेतासे
प्रायितासाथे / प्रेतासाथे
प्रायिताध्वे / प्रेताध्वे
उत्तम
प्रायिताहे / प्रेताहे
प्रायितास्वहे / प्रेतास्वहे
प्रायितास्महे / प्रेतास्महे
 


सनादि प्रत्ययाः

उपसर्गाः