प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्रेष्ट
अप्रेषाताम्
अप्रेषत
मध्यम
अप्रेष्ठाः
अप्रेषाथाम्
अप्रेढ्वम्
उत्तम
अप्रेषि
अप्रेष्वहि
अप्रेष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्रायि
अप्रायिषाताम् / अप्रेषाताम्
अप्रायिषत / अप्रेषत
मध्यम
अप्रायिष्ठाः / अप्रेष्ठाः
अप्रायिषाथाम् / अप्रेषाथाम्
अप्रायिढ्वम् / अप्रायिध्वम् / अप्रेढ्वम्
उत्तम
अप्रायिषि / अप्रेषि
अप्रायिष्वहि / अप्रेष्वहि
अप्रायिष्महि / अप्रेष्महि
 


सनादि प्रत्ययाः

उपसर्गाः