प्री धातुरूपाणि - प्रीङ् प्रीतौ प्रीणने - दिवादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रेषीष्ट
प्रेषीयास्ताम्
प्रेषीरन्
मध्यम
प्रेषीष्ठाः
प्रेषीयास्थाम्
प्रेषीढ्वम्
उत्तम
प्रेषीय
प्रेषीवहि
प्रेषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रायिषीष्ट / प्रेषीष्ट
प्रायिषीयास्ताम् / प्रेषीयास्ताम्
प्रायिषीरन् / प्रेषीरन्
मध्यम
प्रायिषीष्ठाः / प्रेषीष्ठाः
प्रायिषीयास्थाम् / प्रेषीयास्थाम्
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम्
उत्तम
प्रायिषीय / प्रेषीय
प्रायिषीवहि / प्रेषीवहि
प्रायिषीमहि / प्रेषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः