प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्युतत् / प्रत्यश्च्युतद् / प्रत्यश्च्योतीत् / प्रत्यश्च्योतीद्
प्रत्यश्च्युतताम् / प्रत्यश्च्योतिष्टाम्
प्रत्यश्च्युतन् / प्रत्यश्च्योतिषुः
मध्यम
प्रत्यश्च्युतः / प्रत्यश्च्योतीः
प्रत्यश्च्युततम् / प्रत्यश्च्योतिष्टम्
प्रत्यश्च्युतत / प्रत्यश्च्योतिष्ट
उत्तम
प्रत्यश्च्युतम् / प्रत्यश्च्योतिषम्
प्रत्यश्च्युताव / प्रत्यश्च्योतिष्व
प्रत्यश्च्युताम / प्रत्यश्च्योतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्योति
प्रत्यश्च्योतिषाताम्
प्रत्यश्च्योतिषत
मध्यम
प्रत्यश्च्योतिष्ठाः
प्रत्यश्च्योतिषाथाम्
प्रत्यश्च्योतिढ्वम्
उत्तम
प्रत्यश्च्योतिषि
प्रत्यश्च्योतिष्वहि
प्रत्यश्च्योतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः