प्रति + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवस्किता
प्रतिवस्कितारौ
प्रतिवस्कितारः
मध्यम
प्रतिवस्कितासे
प्रतिवस्कितासाथे
प्रतिवस्किताध्वे
उत्तम
प्रतिवस्किताहे
प्रतिवस्कितास्वहे
प्रतिवस्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवस्किता
प्रतिवस्कितारौ
प्रतिवस्कितारः
मध्यम
प्रतिवस्कितासे
प्रतिवस्कितासाथे
प्रतिवस्किताध्वे
उत्तम
प्रतिवस्किताहे
प्रतिवस्कितास्वहे
प्रतिवस्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः