प्रति + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यवङ्घत
प्रत्यवङ्घेताम्
प्रत्यवङ्घन्त
मध्यम
प्रत्यवङ्घथाः
प्रत्यवङ्घेथाम्
प्रत्यवङ्घध्वम्
उत्तम
प्रत्यवङ्घे
प्रत्यवङ्घावहि
प्रत्यवङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यवङ्घ्यत
प्रत्यवङ्घ्येताम्
प्रत्यवङ्घ्यन्त
मध्यम
प्रत्यवङ्घ्यथाः
प्रत्यवङ्घ्येथाम्
प्रत्यवङ्घ्यध्वम्
उत्तम
प्रत्यवङ्घ्ये
प्रत्यवङ्घ्यावहि
प्रत्यवङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः