प्रति + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यमङ्खत् / प्रत्यमङ्खद्
प्रत्यमङ्खताम्
प्रत्यमङ्खन्
मध्यम
प्रत्यमङ्खः
प्रत्यमङ्खतम्
प्रत्यमङ्खत
उत्तम
प्रत्यमङ्खम्
प्रत्यमङ्खाव
प्रत्यमङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यमङ्ख्यत
प्रत्यमङ्ख्येताम्
प्रत्यमङ्ख्यन्त
मध्यम
प्रत्यमङ्ख्यथाः
प्रत्यमङ्ख्येथाम्
प्रत्यमङ्ख्यध्वम्
उत्तम
प्रत्यमङ्ख्ये
प्रत्यमङ्ख्यावहि
प्रत्यमङ्ख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः