प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभन्देत
प्रतिभन्देयाताम्
प्रतिभन्देरन्
मध्यम
प्रतिभन्देथाः
प्रतिभन्देयाथाम्
प्रतिभन्देध्वम्
उत्तम
प्रतिभन्देय
प्रतिभन्देवहि
प्रतिभन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभन्द्येत
प्रतिभन्द्येयाताम्
प्रतिभन्द्येरन्
मध्यम
प्रतिभन्द्येथाः
प्रतिभन्द्येयाथाम्
प्रतिभन्द्येध्वम्
उत्तम
प्रतिभन्द्येय
प्रतिभन्द्येवहि
प्रतिभन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः