प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिता
प्रतिभन्दितारौ
प्रतिभन्दितारः
मध्यम
प्रतिभन्दितासे
प्रतिभन्दितासाथे
प्रतिभन्दिताध्वे
उत्तम
प्रतिभन्दिताहे
प्रतिभन्दितास्वहे
प्रतिभन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिता
प्रतिभन्दितारौ
प्रतिभन्दितारः
मध्यम
प्रतिभन्दितासे
प्रतिभन्दितासाथे
प्रतिभन्दिताध्वे
उत्तम
प्रतिभन्दिताहे
प्रतिभन्दितास्वहे
प्रतिभन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः