प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिषीष्ट
प्रतिभन्दिषीयास्ताम्
प्रतिभन्दिषीरन्
मध्यम
प्रतिभन्दिषीष्ठाः
प्रतिभन्दिषीयास्थाम्
प्रतिभन्दिषीध्वम्
उत्तम
प्रतिभन्दिषीय
प्रतिभन्दिषीवहि
प्रतिभन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिषीष्ट
प्रतिभन्दिषीयास्ताम्
प्रतिभन्दिषीरन्
मध्यम
प्रतिभन्दिषीष्ठाः
प्रतिभन्दिषीयास्थाम्
प्रतिभन्दिषीध्वम्
उत्तम
प्रतिभन्दिषीय
प्रतिभन्दिषीवहि
प्रतिभन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः