प्रति + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधेत
प्रतिनाधेयाताम्
प्रतिनाधेरन्
मध्यम
प्रतिनाधेथाः
प्रतिनाधेयाथाम्
प्रतिनाधेध्वम्
उत्तम
प्रतिनाधेय
प्रतिनाधेवहि
प्रतिनाधेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाध्येत
प्रतिनाध्येयाताम्
प्रतिनाध्येरन्
मध्यम
प्रतिनाध्येथाः
प्रतिनाध्येयाथाम्
प्रतिनाध्येध्वम्
उत्तम
प्रतिनाध्येय
प्रतिनाध्येवहि
प्रतिनाध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः