प्रति + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिता
प्रतिनाधितारौ
प्रतिनाधितारः
मध्यम
प्रतिनाधितासे
प्रतिनाधितासाथे
प्रतिनाधिताध्वे
उत्तम
प्रतिनाधिताहे
प्रतिनाधितास्वहे
प्रतिनाधितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिता
प्रतिनाधितारौ
प्रतिनाधितारः
मध्यम
प्रतिनाधितासे
प्रतिनाधितासाथे
प्रतिनाधिताध्वे
उत्तम
प्रतिनाधिताहे
प्रतिनाधितास्वहे
प्रतिनाधितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः