प्रति + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यतीकिष्यत
प्रत्यतीकिष्येताम्
प्रत्यतीकिष्यन्त
मध्यम
प्रत्यतीकिष्यथाः
प्रत्यतीकिष्येथाम्
प्रत्यतीकिष्यध्वम्
उत्तम
प्रत्यतीकिष्ये
प्रत्यतीकिष्यावहि
प्रत्यतीकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यतीकिष्यत
प्रत्यतीकिष्येताम्
प्रत्यतीकिष्यन्त
मध्यम
प्रत्यतीकिष्यथाः
प्रत्यतीकिष्येथाम्
प्रत्यतीकिष्यध्वम्
उत्तम
प्रत्यतीकिष्ये
प्रत्यतीकिष्यावहि
प्रत्यतीकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः