पृच् धातुरूपाणि - पृचीँ सम्पर्के - रुधादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पपर्च
पपृचतुः
पपृचुः
मध्यम
पपर्चिथ
पपृचथुः
पपृच
उत्तम
पपर्च
पपृचिव
पपृचिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पपृचे
पपृचाते
पपृचिरे
मध्यम
पपृचिषे
पपृचाथे
पपृचिध्वे
उत्तम
पपृचे
पपृचिवहे
पपृचिमहे
 


सनादि प्रत्ययाः

उपसर्गाः