पृच् धातुरूपाणि - पृचीँ सम्पर्के - रुधादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपृणक् / अपृणग्
अपृङ्क्ताम्
अपृञ्चन्
मध्यम
अपृणक् / अपृणग्
अपृङ्क्तम्
अपृङ्क्त
उत्तम
अपृणचम्
अपृञ्च्व
अपृञ्च्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपृच्यत
अपृच्येताम्
अपृच्यन्त
मध्यम
अपृच्यथाः
अपृच्येथाम्
अपृच्यध्वम्
उत्तम
अपृच्ये
अपृच्यावहि
अपृच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः