पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूर्वयतात् / पूर्वयताद् / पूर्वयतु
पूर्वयताम्
पूर्वयन्तु
मध्यम
पूर्वयतात् / पूर्वयताद् / पूर्वय
पूर्वयतम्
पूर्वयत
उत्तम
पूर्वयाणि
पूर्वयाव
पूर्वयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्वयताम्
पूर्वयेताम्
पूर्वयन्ताम्
मध्यम
पूर्वयस्व
पूर्वयेथाम्
पूर्वयध्वम्
उत्तम
पूर्वयै
पूर्वयावहै
पूर्वयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्व्यताम्
पूर्व्येताम्
पूर्व्यन्ताम्
मध्यम
पूर्व्यस्व
पूर्व्येथाम्
पूर्व्यध्वम्
उत्तम
पूर्व्यै
पूर्व्यावहै
पूर्व्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः